Saturday, 22 December 2018

जगतगुरु दत्तात्रय के २४ गुरु और १२ राशी मंत्र - डॉ.सुहास रोकड़े

No comments:

Post a Comment

Download Our Free App

श्रीदत्तात्रेयवज्रकवचम्

श्रीदत्तात्रेयवज्रकवचम्           श्रीगणेशाय नमः ।         श्रीदत्तात्रेयाय नमः । ऋषय ऊचुः । कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास क...