ॐ अस्य श्री दक्षिणकालिका स्तोत्र मंत्रस्य श्रीभैरव ऋषिः, उष्णिक्छन्दः, श्रीदक्षिणकालिका देवता, ह्लीं बीजम्, हूं शक्तिः, नमः कीलकम्, सर्वसिद्धिप्राप्तये पाठे विनियोगः।
शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीम्।
चतुर्भुजां खड्गमुण्डवराभयकरोद्यताम्॥
मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बराम्।
एवं ध्यायेत्कालीं महाकालस्य संमुखाम्॥
नारायण उवाच-
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥
त्वमेव संध्या गायत्री सावित्री च सरस्वती॥
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा॥
तथा संहृतिरूपाऽन्ते जगतोऽस्य जगन्मये॥
महामोहा च भवती महादेवी महेश्वरी॥
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा॥
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शांतिः क्षान्तिरेव च॥
शंखिनी चापिनी बाणा भुशुण्डी परिघायुधा॥
परापराणां परमा त्वमेव परमेश्वरी॥
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
इस स्तोत्र का पाठ करने से कई लाभ होते हैं:
- यह भय और नकारात्मकता को दूर करता है।
- यह साहस, शक्ति और सुरक्षा प्रदान करता है।
- यह आध्यात्मिक ज्ञान, मानसिक शांति और मोक्ष की प्राप्ति में सहायक है।
- यह जीवन में सफलता और समृद्धि लाता है।
 
