महाकाली स्तोत्र, जिसे श्री काली कर्पूर स्तोत्र भी कहते हैं, एक अत्यंत प्रभावशाली स्तोत्र है। इसके पाठ से भक्तों को सभी प्रकार के भय, नकारात्मकता और शत्रुओं से मुक्ति मिलती है, और माता काली उन्हें साहस, शक्ति और सुरक्षा प्रदान करती हैं।
विनियोग
ॐ अस्य श्री दक्षिणकालिका स्तोत्र मंत्रस्य श्रीभैरव ऋषिः, उष्णिक्छन्दः, श्रीदक्षिणकालिका देवता, ह्लीं बीजम्, हूं शक्तिः, नमः कीलकम्, सर्वसिद्धिप्राप्तये पाठे विनियोगः।
ॐ अस्य श्री दक्षिणकालिका स्तोत्र मंत्रस्य श्रीभैरव ऋषिः, उष्णिक्छन्दः, श्रीदक्षिणकालिका देवता, ह्लीं बीजम्, हूं शक्तिः, नमः कीलकम्, सर्वसिद्धिप्राप्तये पाठे विनियोगः।
ध्यानम्
शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीम्।
चतुर्भुजां खड्गमुण्डवराभयकरोद्यताम्॥
मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बराम्।
एवं ध्यायेत्कालीं महाकालस्य संमुखाम्॥
शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीम्।
चतुर्भुजां खड्गमुण्डवराभयकरोद्यताम्॥
मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बराम्।
एवं ध्यायेत्कालीं महाकालस्य संमुखाम्॥
मूल स्तोत्र
नारायण उवाच-
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥
नारायण उवाच-
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥
अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः।
त्वमेव संध्या गायत्री सावित्री च सरस्वती॥
त्वमेव संध्या गायत्री सावित्री च सरस्वती॥
त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्।
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा॥
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा॥
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने।
तथा संहृतिरूपाऽन्ते जगतोऽस्य जगन्मये॥
तथा संहृतिरूपाऽन्ते जगतोऽस्य जगन्मये॥
महाविद्या महामाया महामेधा महास्मृतिः।
महामोहा च भवती महादेवी महेश्वरी॥
महामोहा च भवती महादेवी महेश्वरी॥
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा॥
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा॥
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिस्त्वं बोधलक्षणा।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शांतिः क्षान्तिरेव च॥
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शांतिः क्षान्तिरेव च॥
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा।
शंखिनी चापिनी बाणा भुशुण्डी परिघायुधा॥
शंखिनी चापिनी बाणा भुशुण्डी परिघायुधा॥
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी।
परापराणां परमा त्वमेव परमेश्वरी॥
परापराणां परमा त्वमेव परमेश्वरी॥
यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाऽखिलात्मिके।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया॥
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया॥
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
लाभ
इस स्तोत्र का पाठ करने से कई लाभ होते हैं:
इस स्तोत्र का पाठ करने से कई लाभ होते हैं:
- यह भय और नकारात्मकता को दूर करता है।
- यह साहस, शक्ति और सुरक्षा प्रदान करता है।
- यह आध्यात्मिक ज्ञान, मानसिक शांति और मोक्ष की प्राप्ति में सहायक है।
- यह जीवन में सफलता और समृद्धि लाता है।
Visit: www.astrotechlab.com
No comments:
Post a Comment