Sunday, 21 September 2025

नवरात्रि की दुर्गा स्तोत्र

नवरात्रि की दुर्गा स्तोत्र

शैलपुत्री माहिमाः

वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् । वृषारुढां शूलधरां शैलपुत्रीं यशस्विनीम् ॥

ब्रह्मचारिणी माहिमाः

दधाना करपद्माभ्यामक्षमालाकमण्डलू । स्वहस्ते विभ्रते वाणी भ्रमराम्भोरुहाक्षताम् ॥

चंद्रघंटा माहिमाः

पटाम्बर परिधानां मृदुहास्यां मनोहराम् । कोटिकिरण भूषितां कामधुक्ताम् चंद्रघंटाम् ॥

कूष्मांडा माहिमाः

कूष्माण्डा शुभदास्तु श्वेते वृषे समारुढा । श्वेताम्बर धरा शुद्धा नन्दगोपसुता प्रसीदतु ॥

स्कंदमाता माहिमाः

पलाशपुष्प संकाशां देवीं स्कन्दमातरम् । शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥

कात्यायनी माहिमाः

चामुण्डा शुभदास्तु चण्डमुण्ड विनाशिनी । कात्यायनी महामाये महाकाली महाशक्ति ॥

कालरात्रि माहिमाः

कालरात्रि शुभदास्तु कालिका परमेश्वरी । कालरात्रि महामाये महाकाली महाशक्ति ॥

महागौरी माहिमाः

श्वेते वृषे समारुढा श्वेताम्बर धरा शुचिः । महागौरी महादेवी महालक्ष्मी महाशक्ति ॥

सिद्धिदात्री माहिमाः

क्लीं सिद्धिदात्री देवी प्रसीदतु मयि भक्तः । सिद्धिदात्री महादेवी महालक्ष्मी महाशक्ति ॥

ll श्री दुर्गापन्मस्तु ll


www.astrotechlab.com

No comments:

Post a Comment

Download Our Free App

नवरात्रि की दुर्गा स्तोत्र

नवरात्रि की दुर्गा स्तोत्र शैलपुत्री माहिमाः वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् । वृषारुढां शूलधरां शैलपुत्रीं यशस्विनीम् ॥ ब्रह्मचारिण...