नवरात्रि की दुर्गा स्तोत्र
शैलपुत्री माहिमाः
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् । वृषारुढां शूलधरां शैलपुत्रीं यशस्विनीम् ॥
ब्रह्मचारिणी माहिमाः
दधाना करपद्माभ्यामक्षमालाकमण्डलू । स्वहस्ते विभ्रते वाणी भ्रमराम्भोरुहाक्षताम् ॥
चंद्रघंटा माहिमाः
पटाम्बर परिधानां मृदुहास्यां मनोहराम् । कोटिकिरण भूषितां कामधुक्ताम् चंद्रघंटाम् ॥
कूष्मांडा माहिमाः
कूष्माण्डा शुभदास्तु श्वेते वृषे समारुढा । श्वेताम्बर धरा शुद्धा नन्दगोपसुता प्रसीदतु ॥
स्कंदमाता माहिमाः
पलाशपुष्प संकाशां देवीं स्कन्दमातरम् । शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥
कात्यायनी माहिमाः
चामुण्डा शुभदास्तु चण्डमुण्ड विनाशिनी । कात्यायनी महामाये महाकाली महाशक्ति ॥
कालरात्रि माहिमाः
कालरात्रि शुभदास्तु कालिका परमेश्वरी । कालरात्रि महामाये महाकाली महाशक्ति ॥
महागौरी माहिमाः
श्वेते वृषे समारुढा श्वेताम्बर धरा शुचिः । महागौरी महादेवी महालक्ष्मी महाशक्ति ॥
सिद्धिदात्री माहिमाः
क्लीं सिद्धिदात्री देवी प्रसीदतु मयि भक्तः । सिद्धिदात्री महादेवी महालक्ष्मी महाशक्ति ॥
ll श्री दुर्गापन्मस्तु ll
www.astrotechlab.com
No comments:
Post a Comment